Samādhisaṃbhāraparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

समाधिसंभारपरिवर्तः

samādhisaṃbhāraparivartaḥ

lokanāthāya namaḥ

bodhicittaṃ dṛḍhaṃ kuryāt pūrva kāruṇyaśaktijam|

bhavabhogasukhe'saktaḥ parigrahaparāṅmukhaḥ||1||

śraddhādidhanasampanno guruṃ buddhasamaṃ bhajet|

taddiṣṭasamayācāraṃ paripālitumudyataḥ||2||

kumbhaguhyābheṣekaṃ tu prasādāllabhate guroḥ|

kāyavāk cittasaṃśuddhaḥ siddhipātraṃ sa sādhakaḥ||3||

samādhyaṅgasamudbhūta- saṃbhārapāripūritaḥ|

śīghraṃ siddhyāptirevaṃ ca guhyamantranayasthitiḥ||4||

samādhyaṅgacyutau tasya vipakṣasthititastathā|

janmakoṭisahasraiśca samādhirna prasidhyati||5||

tatsamādhiprasidhyartha guhyavṛttasthayogavit|

tad bhinnaṃ cintanaṃ tyaktvā dṛḍhavīryeṇa codyamet||6||

samādheryāni cāṅgāni vipakṣastadviniścaye|

samādhyaṅgaṃ vipakṣaśca saṃkṣepeṇa samucyate||7||

śīlasampattiyuktatvaṃ bhogeṣu nirapekṣatā|

kṣāntirdṛḍhapratijñā ca janasaṃsargavarjanam||8||

kāyavāk cittakāryeṣu samprajanyasamanvayaḥ|

buddhakāyastutismṛtyā kāyānusmṛtisaṃyutiḥ||9||

yasmin kāle tu yatkārya dārḍhrya tasya hyanusmṛtau|

pañcāvaraṇahāniśca yuktakṛd bhaktamānatā||10||

samastalokadharmeṣu cittopekṣā sadā tathā|

saṃlekho'ṅgāni cemāni vipakṣastadviparyayaḥ||11||

samādhisambhārakṛtairhi puṇyaiḥ samādhiṃ vajropamametu lokaḥ |12, a ba|

samādhisambhāraparivarto mahāpaṇḍitācāryadīpaṅkaraśrījñānapādaviracitaḥ samāptaḥ||

tenaiva bhāratīyopādhyāyena mahāsaṃśodhakalokacakṣuṣā bhikṣu-śākyamatinā ca anūdya nirṇītaḥ||